B 12-14(3) Pīṭhikāstuti
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14c
Title Pīṭhikāstuti
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The text breaks off in the middle of the sentence on folio 48. On this folio only two and a half lines have been written, the rest of the space has been left blank. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
śrī bhairava uvāca ||
jaya tvaṃ mālinī devī nirmalamalanāśinī |
jñānaśaktiḥ prabhud(!) devī buddhis tvaṃ tejavarddhanī |
jananī sarvvabhūtānāṃ saṃsāre smin avyavasthiṭan |
mātā vīrā valī devī kāruṇyaṃ kuru vatsale ||
jayati paramatatvanirvvāṇasaṃbhūtitejomayī |
nissṛtā vyaktarūpā parājñānaśaktis tvam icchākriyā | (fol. 5r4-5v1)
«Excerpt:»
evaṃ stutvā mahādevī bhairavena mahātmanā |
tato liṅgaṃ vinirbhidya nirggatā parameśvarī || ❁||
oṃ namo maha(!)bhairavāya ||
pramādālāpamāyā(ṣṭa)siddhasamayamaṇḍale |
sādhakasya bhavet glāni(!) kliṣṭo vighne prabādhyate ||<ref>Because of the puṣpikā it looks as if another stotra was begun here, but there is no colophon. </ref> (fol. 7r2-3)
End
mucyate sarvarogaiś ca dhanavān api jāyate |
kanyāmanepsitāṅ(?) kāmāṃ labhate caivābhirovitaḥ(?)<ref>unmetrical </ref> ||
putrārthī labhate putrān kāmukaḥ subhago bhavet |
vidyārthī labhate vidyā vaṇika(!) vai lābham anvite ||
mantrārādhanaśīlas tu jāyate nirupadravaḥ |
yogābhyāsarato nityaṃ prāpya siddhim paraṃ yayau || (fol. 10r5-10v2)
Colophon
iti pīṭhikāstuti samāptaḥ(!) || ❁ ||
<references/>
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 03-09-2010