B 12-14(3) Pīṭhikāstuti

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14c

Title Pīṭhikāstuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The text breaks off in the middle of the sentence on folio 48. On this folio only two and a half lines have been written, the rest of the space has been left blank. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

śrī bhairava uvāca ||

jaya tvaṃ mālinī devī nirmalamalanāśinī |
jñānaśaktiḥ prabhud(!) devī buddhis tvaṃ tejavarddhanī |
jananī sarvvabhūtānāṃ saṃsāre smin avyavasthiṭan |
mātā vīrā valī devī kāruṇyaṃ kuru vatsale ||
jayati paramatatvanirvvāṇasaṃbhūtitejomayī |
nissṛtā vyaktarūpā parājñānaśaktis tvam icchākriyā | (fol. 5r4-5v1)


«Excerpt:»

evaṃ stutvā mahādevī bhairavena mahātmanā |
tato liṅgaṃ vinirbhidya nirggatā parameśvarī || ❁||

oṃ namo maha(!)bhairavāya ||

pramādālāpamāyā(ṣṭa)siddhasamayamaṇḍale |
sādhakasya bhavet glāni(!) kliṣṭo vighne prabādhyate ||<ref>Because of the puṣpikā it looks as if another stotra was begun here, but there is no colophon. </ref> (fol. 7r2-3)


End

mucyate sarvarogaiś ca dhanavān api jāyate |
kanyāmanepsitāṅ(?) kāmāṃ labhate caivābhirovitaḥ(?)<ref>unmetrical </ref> ||
putrārthī labhate putrān kāmukaḥ subhago bhavet |
vidyārthī labhate vidyā vaṇika(!) vai lābham anvite ||
mantrārādhanaśīlas tu jāyate nirupadravaḥ |
yogābhyāsarato nityaṃ prāpya siddhim paraṃ yayau || (fol. 10r5-10v2)


Colophon

iti pīṭhikāstuti samāptaḥ(!) || ❁ ||


<references/>

Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 03-09-2010